Original

वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः ।सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः ॥ २३ ॥

Segmented

वानराः पक्षिणः च एव ये मनुष्य-अनुकारिन् सर्वे मन्त्र-गृहे वर्ज्या ये च अपि जड-पङ्गुकाः

Analysis

Word Lemma Parse
वानराः वानर pos=n,g=m,c=1,n=p
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
मनुष्य मनुष्य pos=n,comp=y
अनुकारिन् अनुकारिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
वर्ज्या वर्जय् pos=va,g=m,c=1,n=p,f=krtya
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
जड जड pos=a,comp=y
पङ्गुकाः पङ्गुक pos=a,g=m,c=1,n=p