Original

सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः ।अरण्ये निःशलाके वा न च रात्रौ कथंचन ॥ २२ ॥

Segmented

सु संवृतम् मन्त्र-गृहम् स्थलम् च आरुह्य मन्त्रयेः अरण्ये निःशलाके वा न च रात्रौ कथंचन

Analysis

Word Lemma Parse
सु सु pos=i
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
स्थलम् स्थल pos=n,g=n,c=2,n=s
pos=i
आरुह्य आरुह् pos=vi
मन्त्रयेः मन्त्रय् pos=v,p=2,n=s,l=vidhilin
अरण्ये अरण्य pos=n,g=n,c=7,n=s
निःशलाके निःशलाक pos=a,g=n,c=7,n=s
वा वा pos=i
pos=i
pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
कथंचन कथंचन pos=i