Original

तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह ।समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ॥ २१ ॥

Segmented

तैः सार्धम् मन्त्रयेथाः त्वम् न अत्यर्थम् बहुभिः सह समस्तैः अपि च व्यस्तैः व्यपदेशेन केनचित्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
मन्त्रयेथाः मन्त्रय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अत्यर्थम् अत्यर्थम् pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i
समस्तैः समस्त pos=a,g=m,c=3,n=p
अपि अपि pos=i
pos=i
व्यस्तैः व्यस्त pos=a,g=m,c=3,n=p
व्यपदेशेन व्यपदेश pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s