Original

मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् ।विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ॥ २० ॥

Segmented

मन्त्रिणः च एव कुर्वीथा द्विजान् विद्या-विशारदान् विनीतान् च कुलीनान् च धर्म-अर्थ-कुशलान् ऋजून्

Analysis

Word Lemma Parse
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कुर्वीथा कृ pos=v,p=2,n=s,l=vidhilin
द्विजान् द्विज pos=n,g=m,c=2,n=p
विद्या विद्या pos=n,comp=y
विशारदान् विशारद pos=a,g=m,c=2,n=p
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
pos=i
कुलीनान् कुलीन pos=a,g=m,c=2,n=p
pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलान् कुशल pos=a,g=m,c=2,n=p
ऋजून् ऋजु pos=a,g=m,c=2,n=p