Original

मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन् ।पदातिः स महीपालो जीर्णो गजपतिर्यथा ॥ २ ॥

Segmented

मन्द-प्राण-गतिः धीमान् कृच्छ्राद् इव समुद्धरन् पदातिः स महीपालो जीर्णो गज-पतिः यथा

Analysis

Word Lemma Parse
मन्द मन्द pos=a,comp=y
प्राण प्राण pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
इव इव pos=i
समुद्धरन् समुद्धृ pos=va,g=m,c=1,n=s,f=part
पदातिः पदाति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महीपालो महीपाल pos=n,g=m,c=1,n=s
जीर्णो जृ pos=va,g=m,c=1,n=s,f=part
गज गज pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
यथा यथा pos=i