Original

विहाराहारकालेषु माल्यशय्यासनेषु च ।स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः ।शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥ १९ ॥

Segmented

विहार-आहार-कालेषु माल्य-शय्या-आसनेषु च स्त्रियः च ते सु गुपिताः स्युः वृद्धैः आप्तैः अधिष्ठिताः शीलवद्भिः कुलीनैः च विद्वद्भिः च युधिष्ठिर

Analysis

Word Lemma Parse
विहार विहार pos=n,comp=y
आहार आहार pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
माल्य माल्य pos=n,comp=y
शय्या शय्या pos=n,comp=y
आसनेषु आसन pos=n,g=n,c=7,n=p
pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
गुपिताः गुप् pos=va,g=f,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
आप्तैः आप्त pos=n,g=m,c=3,n=p
अधिष्ठिताः अधिष्ठा pos=va,g=f,c=1,n=p,f=part
शीलवद्भिः शीलवत् pos=a,g=m,c=3,n=p
कुलीनैः कुलीन pos=a,g=m,c=3,n=p
pos=i
विद्वद्भिः विद्वस् pos=a,g=m,c=3,n=p
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s