Original

पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः ।आत्मा च रक्ष्यः सततं भोजनादिषु भारत ॥ १८ ॥

Segmented

पुरुषैः अलम् अर्थ-ज्ञैः विदितैः कुल-शीलतः आत्मा च रक्ष्यः सततम् भोजन-आदिषु भारत

Analysis

Word Lemma Parse
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
अलम् अलम् pos=i
अर्थ अर्थ pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
विदितैः विद् pos=va,g=m,c=3,n=p,f=part
कुल कुल pos=n,comp=y
शीलतः शील pos=n,g=n,c=5,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
सततम् सततम् pos=i
भोजन भोजन pos=n,comp=y
आदिषु आदि pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s