Original

पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् ।अट्टाट्टालकसंबाधं षट्पथं सर्वतोदिशम् ॥ १६ ॥

Segmented

पुरम् च ते सु गुपितम् स्याद् दृढ-प्राकार-तोरणम् अट्ट-अट्टालक-संबाधम् षः-पथम् सर्वतोदिशम्

Analysis

Word Lemma Parse
पुरम् पुर pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
गुपितम् गुप् pos=va,g=n,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दृढ दृढ pos=a,comp=y
प्राकार प्राकार pos=n,comp=y
तोरणम् तोरण pos=n,g=n,c=1,n=s
अट्ट अट्ट pos=n,comp=y
अट्टालक अट्टालक pos=n,comp=y
संबाधम् सम्बाध pos=n,g=n,c=1,n=s
षः षष् pos=n,comp=y
पथम् पथ pos=n,g=n,c=1,n=s
सर्वतोदिशम् सर्वतोदिशम् pos=i