Original

चारयेथाश्च सततं चारैरविदितैः परान् ।परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च ॥ १५ ॥

Segmented

चारयेथाः च सततम् चारैः अविदितैः परान् परीक्षितैः बहुविधम् स्व-राष्ट्रेषु परेषु च

Analysis

Word Lemma Parse
चारयेथाः चारय् pos=v,p=2,n=s,l=vidhilin
pos=i
सततम् सततम् pos=i
चारैः चार pos=n,g=m,c=3,n=p
अविदितैः अविदित pos=a,g=m,c=3,n=p
परान् पर pos=n,g=m,c=2,n=p
परीक्षितैः परीक्ष् pos=va,g=m,c=3,n=p,f=part
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
स्व स्व pos=a,comp=y
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
परेषु पर pos=n,g=n,c=7,n=p
pos=i