Original

अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् ।दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥ १४ ॥

Segmented

अमात्यान् उपध-अतीतान् पितृपैतामहाञ् शुचीन् दान्तान् कर्मसु सर्वेषु मुख्यान् मुख्येषु योजयेः

Analysis

Word Lemma Parse
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
उपध उपधा pos=n,comp=y
अतीतान् अती pos=va,g=m,c=2,n=p,f=part
पितृपैतामहाञ् पितृपैतामह pos=a,g=m,c=2,n=p
शुचीन् शुचि pos=a,g=m,c=2,n=p
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
मुख्येषु मुख्य pos=a,g=n,c=7,n=p
योजयेः योजय् pos=v,p=2,n=s,l=vidhilin