Original

इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय ।हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा ॥ १३ ॥

Segmented

इन्द्रियाणि च सर्वाणि वाजि-वत् परिपालय हिताय वै भविष्यन्ति रक्षितम् द्रविणम् यथा

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
वाजि वाजिन् pos=n,comp=y
वत् वत् pos=i
परिपालय परिपालय् pos=v,p=2,n=s,l=lot
हिताय हित pos=n,g=n,c=4,n=s
वै वै pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
यथा यथा pos=i