Original

प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि ।कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ॥ ११ ॥

Segmented

प्रातः उत्थाय तान् राजन् पूजयित्वा यथाविधि कृत्य-काले समुत्पन्ने पृच्छेथाः कार्यम् आत्मनः

Analysis

Word Lemma Parse
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
तान् तद् pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पूजयित्वा पूजय् pos=vi
यथाविधि यथाविधि pos=i
कृत्य कृत्य pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
समुत्पन्ने समुत्पद् pos=va,g=m,c=7,n=s,f=part
पृच्छेथाः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
कार्यम् कार्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s