Original

विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर ।शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् ॥ १० ॥

Segmented

विद्या-वृद्धान् सदा एव त्वम् उपासीथा युधिष्ठिर शृणुयाः ते च यद् ब्रूयुः कुर्याः च एव अ विचारयन्

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
सदा सदा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उपासीथा उपास् pos=v,p=2,n=s,l=vidhilin
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
शृणुयाः श्रु pos=v,p=2,n=s,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
pos=i
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
pos=i
एव एव pos=i
pos=i
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part