Original

वैशंपायन उवाच ।ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् ।ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा ॥ १ ॥

Segmented

वैशंपायन उवाच ततो राज्ञा अभ्यनुज्ञातः धृतराष्ट्रः प्रतापवान् ययौ स्व-भवनम् राजा गान्धार्या अनुगतः तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i