Original

इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः ।युधिष्ठिरं महातेजाः पुनरेव विशां पते ॥ ९ ॥

Segmented

इति उक्तवान् स तु तम् प्राह व्यासो धर्म-भृताम् वरः युधिष्ठिरम् महा-तेजाः पुनः एव विशाम् पते

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
व्यासो व्यास pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s