Original

अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे ।निदेशवर्ती च पितुः पुत्रो भवति धर्मतः ॥ ८ ॥

Segmented

अहम् तु पुत्रो भगवान् पिता राजा गुरुः च मे निदेश-वर्ती च पितुः पुत्रो भवति धर्मतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
निदेश निदेश pos=n,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s