Original

भगवानेव नो मान्यो भगवानेव नो गुरुः ।भगवानस्य राज्यस्य कुलस्य च परायणम् ॥ ७ ॥

Segmented

भगवान् एव नो मान्यो भगवान् एव नो गुरुः भगवान् अस्य राज्यस्य कुलस्य च परायणम्

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
मान्यो मन् pos=va,g=m,c=1,n=s,f=krtya
भगवान् भगवत् pos=a,g=m,c=1,n=s
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i
परायणम् परायण pos=n,g=n,c=1,n=s