Original

वैशंपायन उवाच ।इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा ।प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः ॥ ६ ॥

Segmented

वैशंपायन उवाच इति उक्तवान् स तदा राजा व्यासेन अद्भुत-कर्मना प्रत्युवाच महा-तेजाः धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s