Original

राजर्षीणां पुराणानामनुयातु गतिं नृपः ।राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः ॥ ५ ॥

Segmented

राज-ऋषीणाम् पुराणानाम् अनुयातु गतिम् नृपः राज-ऋषीणाम् हि सर्वेषाम् अन्ते वनम् उपाश्रयः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
पुराणानाम् पुराण pos=a,g=m,c=6,n=p
अनुयातु अनुया pos=v,p=3,n=s,l=lot
गतिम् गति pos=n,g=f,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अन्ते अन्त pos=n,g=m,c=7,n=s
वनम् वन pos=n,g=n,c=2,n=s
उपाश्रयः उपाश्रय pos=n,g=m,c=1,n=s