Original

अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः ।अनुज्ञां लभतां राजा मा वृथेह मरिष्यति ॥ ४ ॥

Segmented

अहम् अपि एतत् एव त्वाम् ब्रवीमि कुरु मे वचः अनुज्ञाम् लभताम् राजा मा वृथा इह मरिष्यति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
मा मा pos=i
वृथा वृथा pos=i
इह इह pos=i
मरिष्यति मृ pos=v,p=3,n=s,l=lrt