Original

गान्धारी च महाभागा प्राज्ञा करुणवेदिनी ।पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥ ३ ॥

Segmented

गान्धारी च महाभागा प्राज्ञा करुण-वेदिन् पुत्र-शोकम् महा-राज धैर्येण उद्वहते भृशम्

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
प्राज्ञा प्राज्ञ pos=a,g=f,c=1,n=s
करुण करुण pos=a,comp=y
वेदिन् वेदिन् pos=a,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोकम् शोक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
उद्वहते उद्वह् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i