Original

इदं तु याचे नृपते त्वामहं शिरसा नतः ।क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥ २२ ॥

Segmented

इदम् तु याचे नृपते त्वाम् अहम् शिरसा नतः क्रियताम् तावद् आहारः ततस् गच्छ आश्रमम् प्रति

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
याचे याच् pos=v,p=1,n=s,l=lat
नृपते नृपति pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
नतः नम् pos=va,g=m,c=1,n=s,f=part
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तावद् तावत् pos=i
आहारः आहार pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i