Original

युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा ।सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः ॥ २१ ॥

Segmented

युयुत्सुः संजयः च एव तत् कर्तास्मि अहम् अञ्जसा सर्वे हि एते ऽनुमान्या मे कुलस्य अस्य हित-एषिणः

Analysis

Word Lemma Parse
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अञ्जसा अञ्जसा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
ऽनुमान्या अनुमन् pos=va,g=m,c=1,n=p,f=krtya
मे मद् pos=n,g=,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s