Original

अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः ।नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ॥ २ ॥

Segmented

अयम् हि वृद्धो नृपतिः हत-पुत्रः विशेषतः न इदम् कृच्छ्रम् चिरतरम् सहेद् इति मतिः मम

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
विशेषतः विशेषतः pos=i
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
चिरतरम् चिरतर pos=a,g=n,c=2,n=s
सहेद् सह् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s