Original

गते भगवति व्यासे राजा पाण्डुसुतस्ततः ।प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः ॥ १९ ॥

Segmented

गते भगवति व्यासे राजा पाण्डु-सुतः ततस् प्रोवाच पितरम् वृद्धम् मन्दम् मन्दम् इव आनतः

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
भगवति भगवत् pos=a,g=m,c=7,n=s
व्यासे व्यास pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
इव इव pos=i
आनतः आनम् pos=va,g=m,c=1,n=s,f=part