Original

एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् ।तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् ॥ १८ ॥

Segmented

एतावद् उक्त्वा वचनम् अनुज्ञाप्य च पार्थिवम् तथा अस्तु इति च तेन उक्तवान् कौन्तेयेन ययौ वनम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
तेन तद् pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कौन्तेयेन कौन्तेय pos=n,g=m,c=3,n=s
ययौ या pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s