Original

अनुजानीहि पितरं समयोऽस्य तपोविधौ ।न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥ १७ ॥

Segmented

अनुजानीहि पितरम् समयो ऽस्य तपः-विधौ न मन्युः विद्यते च अस्य सु सूक्ष्मः ऽपि युधिष्ठिर

Analysis

Word Lemma Parse
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
पितरम् पितृ pos=n,g=m,c=2,n=s
समयो समय pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s