Original

त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः ।आराधितः सभृत्येन गान्धारी च यशस्विनी ॥ १६ ॥

Segmented

त्वया च अयम् नर-व्याघ्र गुरु-शुश्रूषया नृपः आराधितः स भृत्येन गान्धारी च यशस्विनी

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
नृपः नृप pos=n,g=m,c=1,n=s
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
pos=i
भृत्येन भृत्य pos=n,g=m,c=3,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s