Original

क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः ।महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः ॥ १४ ॥

Segmented

क्रतुभिः दक्षिणावद्भिः अन्न-पर्वत-शोभितैः महद्भिः इष्टम् भोगाः च भुक्ताः पुत्राः च पालिताः

Analysis

Word Lemma Parse
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
दक्षिणावद्भिः दक्षिणावत् pos=a,g=m,c=3,n=p
अन्न अन्न pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
शोभितैः शोभय् pos=va,g=m,c=3,n=p,f=part
महद्भिः महत् pos=a,g=m,c=3,n=p
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
भोगाः भोग pos=n,g=m,c=1,n=p
pos=i
भुक्ताः भुज् pos=va,g=m,c=1,n=p,f=part
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पालिताः पालय् pos=va,g=m,c=1,n=p,f=part