Original

पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता ।शिष्यभूतेन राजायं गुरुवत्पर्युपासितः ॥ १३ ॥

Segmented

पित्रा तु तव राज-इन्द्र पाण्डुना पृथिवीक्षिता शिष्य-भूतेन राजा अयम् गुरु-वत् पर्युपासितः

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
पृथिवीक्षिता पृथिवीक्षित् pos=n,g=m,c=3,n=s
शिष्य शिष्य pos=n,comp=y
भूतेन भू pos=va,g=m,c=3,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
पर्युपासितः पर्युपास् pos=va,g=m,c=1,n=s,f=part