Original

एष एव परो धर्मो राजर्षीणां युधिष्ठिर ।समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥ १२ ॥

Segmented

एष एव परो धर्मो राज-ऋषीणाम् युधिष्ठिर समरे वा भवेत् मृत्युः वने वा विधि-पूर्वकम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वा वा pos=i
विधि विधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s