Original

सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते ।करोतु स्वमभिप्रायं मास्य विघ्नकरो भव ॥ ११ ॥

Segmented

सो ऽयम् मया अभ्यनुज्ञातः त्वया च पृथिवीपते करोतु स्वम् अभिप्रायम् मा अस्य विघ्न-करः भव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
स्वम् स्व pos=a,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
मा मा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विघ्न विघ्न pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot