Original

व्यास उवाच ।युधिष्ठिर महाबाहो यदाह कुरुनन्दनः ।धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन् ॥ १ ॥

Segmented

व्यास उवाच युधिष्ठिर महा-बाहो यद् आह कुरु-नन्दनः धृतराष्ट्रो महात्मा त्वाम् तत् कुरुष्व अ विचारयन्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
pos=i
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part