Original

नाहं राजा भवान्राजा भवता परवानहम् ।कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ॥ ९ ॥

Segmented

न अहम् राजा भवान् राजा भवता परवान् अहम् कथम् गुरुम् त्वाम् धर्म-ज्ञम् अनुज्ञातुम् इह उत्सहे

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
परवान् परवत् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat