Original

भवान्पिता भवान्माता भवान्नः परमो गुरुः ।भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् ॥ ६ ॥

Segmented

भवान् पिता भवान् माता भवान् नः परमो गुरुः भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परमो परम pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
विप्रहीणा विप्रहा pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
क्व क्व pos=i
नु नु pos=i
तिष्ठामहे स्था pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p