Original

पीडितं चापि जानामि राज्यमात्मानमेव च ।अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर ॥ ५ ॥

Segmented

पीडितम् च अपि जानामि राज्यम् आत्मानम् एव च अनेन वचसा तुभ्यम् दुःखितस्य जनेश्वर

Analysis

Word Lemma Parse
पीडितम् पीडय् pos=va,g=n,c=2,n=s,f=part
pos=i
अपि अपि pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अनेन इदम् pos=n,g=n,c=3,n=s
वचसा वचस् pos=n,g=n,c=3,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
दुःखितस्य दुःखित pos=a,g=m,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s