Original

किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा ।यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् ॥ ४ ॥

Segmented

किम् मे राज्येन भोगैः वा किम् यज्ञैः किम् सुखेन वा यस्य मे त्वम् महीपाल दुःखानि एतानि अवाप्तः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
भोगैः भोग pos=n,g=m,c=3,n=p
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
वा वा pos=i
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महीपाल महीपाल pos=n,g=m,c=8,n=s
दुःखानि दुःख pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
अवाप्तः अवाप् pos=va,g=m,c=1,n=s,f=part