Original

अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना ।विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः ॥ ३ ॥

Segmented

अहो ऽस्मि वञ्चितो मूढो भवता गूढ-बुद्धिना विश्वासयित्वा पूर्वम् माम् यद् इदम् दुःखम् अश्नुथाः

Analysis

Word Lemma Parse
अहो अहो pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वञ्चितो वञ्चय् pos=va,g=m,c=1,n=s,f=part
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
गूढ गुह् pos=va,comp=y,f=part
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
विश्वासयित्वा विश्वासय् pos=vi
पूर्वम् पूर्वम् pos=i
माम् मद् pos=n,g=,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अश्नुथाः अश् pos=v,p=2,n=s,l=vidhilin