Original

तेन रत्नौषधिमता पुण्येन च सुगन्धिना ।पाणिस्पर्शेन राज्ञस्तु राजा संज्ञामवाप ह ॥ २८ ॥

Segmented

तेन रत्न-ओषधिमत् पुण्येन च सुगन्धिना पाणि-स्पर्शेन राज्ञः तु राजा संज्ञाम् अवाप ह

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
रत्न रत्न pos=n,comp=y
ओषधिमत् ओषधिमत् pos=a,g=m,c=3,n=s
पुण्येन पुण्य pos=a,g=m,c=3,n=s
pos=i
सुगन्धिना सुगन्धि pos=a,g=m,c=3,n=s
पाणि पाणि pos=n,comp=y
स्पर्शेन स्पर्श pos=n,g=m,c=3,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i