Original

वैशंपायन उवाच ।ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः ।उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ॥ २७ ॥

Segmented

वैशंपायन उवाच ततो ऽस्य पाणिना राजा जल-शीतेन पाण्डवः उरो मुखम् च शनकैः पर्यमार्जत धर्म-विद्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
शीतेन शीत pos=a,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
उरो उरस् pos=n,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
pos=i
शनकैः शनकैस् pos=i
पर्यमार्जत परिमृज् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s