Original

अहमप्युपवत्स्यामि यथैवायं गुरुर्मम ।यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ॥ २६ ॥

Segmented

अहम् अपि उपवत्स्यामि यथा एव अयम् गुरुः मम यदि राजा न भुङ्क्ते ऽयम् गान्धारी च यशस्विनी

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उपवत्स्यामि उपवस् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
ऽयम् इदम् pos=n,g=m,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s