Original

धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् ।यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ॥ २५ ॥

Segmented

धिग् अस्तु माम् अ धर्म-ज्ञम् धिग् बुद्धिम् धिक् च मे श्रुतम् यद्-कृते पृथिवीपालः शेते ऽयम् अतथोचितः

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
धिग् धिक् pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
धिक् धिक् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
पृथिवीपालः पृथिवीपाल pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
ऽयम् इदम् pos=n,g=m,c=1,n=s
अतथोचितः अतथोचित pos=a,g=m,c=1,n=s