Original

युधिष्ठिर उवाच ।यस्य नागसहस्रेण दशसंख्येन वै बलम् ।सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत् ॥ २३ ॥

Segmented

युधिष्ठिर उवाच यस्य नाग-सहस्रेण दश-संख्या वै बलम् सो ऽयम् नारीम् उपाश्रित्य शेते राजा गतासु-वत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
नाग नाग pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
दश दशन् pos=n,comp=y
संख्या संख्या pos=n,g=n,c=3,n=s
वै वै pos=i
बलम् बल pos=n,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नारीम् नारी pos=n,g=f,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
शेते शी pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
गतासु गतासु pos=a,comp=y
वत् वत् pos=i