Original

तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् ।आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा ॥ २२ ॥

Segmented

तम् तु दृष्ट्वा तथा आसीनम् निश्चेष्टम् कुरु-पार्थिवम् आर्तिम् राजा ययौ तूर्णम् कौन्तेयः पर-वीर-हा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
निश्चेष्टम् निश्चेष्ट pos=a,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s