Original

ग्लायते मे मनो हीदं मुखं च परिशुष्यति ।वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि ॥ २० ॥

Segmented

ग्लायते मे मनो हि इदम् मुखम् च परिशुष्यति वयसा च प्रकृष्टेन वाच्-व्यायामेन च एव हि

Analysis

Word Lemma Parse
ग्लायते ग्ला pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
pos=i
परिशुष्यति परिशुष् pos=v,p=3,n=s,l=lat
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
प्रकृष्टेन प्रकृष्ट pos=a,g=n,c=3,n=s
वाच् वाच् pos=n,comp=y
व्यायामेन व्यायाम pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
हि हि pos=i