Original

योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप ।यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह ॥ २ ॥

Segmented

यो ऽहम् भवन्तम् दुःख-आर्तम् उपवास-कृशम् नृप यत-आहारम् क्षिति-शयम् न अविन्दम् भ्रातृभिः सह

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
उपवास उपवास pos=n,comp=y
कृशम् कृश pos=a,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
यत यम् pos=va,comp=y,f=part
आहारम् आहार pos=n,g=m,c=2,n=s
क्षिति क्षिति pos=n,comp=y
शयम् शय pos=a,g=m,c=2,n=s
pos=i
अविन्दम् विद् pos=v,p=1,n=s,l=lan
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i