Original

वैशंपायन उवाच ।इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् ।उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः ॥ १८ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा धर्मराजानम् वेपमानः कृत-अञ्जलिम् उवाच वचनम् राजा धृतराष्ट्रो ऽम्बिकासुतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s