Original

चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया ।वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप ॥ १७ ॥

Segmented

चिरम् अस्मि उषितः पुत्र चिरम् शुश्रूषितः त्वया वृद्धम् माम् अभ्यनुज्ञातुम् त्वम् अर्हसि जनाधिप

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
उषितः वस् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
चिरम् चिरम् pos=i
शुश्रूषितः शुश्रूष् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अभ्यनुज्ञातुम् अभ्यनुज्ञा pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
जनाधिप जनाधिप pos=n,g=m,c=8,n=s