Original

धृतराष्ट्र उवाच ।तापस्ये मे मनस्तात वर्तते कुरुनन्दन ।उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो ॥ १६ ॥

Segmented

धृतराष्ट्र उवाच तापस्ये मे मनः तात वर्तते कुरु-नन्दन उचितम् हि कुले ऽस्माकम् अरण्य-गमनम् प्रभो

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तापस्ये तापस्य pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
उचितम् उचित pos=a,g=n,c=1,n=s
हि हि pos=i
कुले कुल pos=n,g=n,c=7,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
अरण्य अरण्य pos=n,comp=y
गमनम् गमन pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s