Original

भवदीयमिदं सर्वं शिरसा त्वां प्रसादये ।त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ॥ १४ ॥

Segmented

भवदीयम् इदम् सर्वम् शिरसा त्वाम् प्रसादये त्वद्-अधीनाः स्म राज-इन्द्र व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
भवदीयम् भवदीय pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
अधीनाः अधीन pos=a,g=m,c=1,n=p
स्म स्म pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s